A 475-5 Gaṇeśastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/5
Title: Gaṇeśastavarāja
Dimensions: 18.9 x 8 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1964
Acc No.: NAK 5/2440
Remarks:


Reel No. A 475-5 Inventory No. 21718

Title Gaṇeśastavarāja

Remarks ascribed to the Bhaviṣyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.9 x 8.0 cm

Folios 25

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sta. and in the lower right-hand margin under the word rāma

Date of Copying VS 1964

Place of Deposit NAK

Accession No. 5/2440

Manuscript Features

svasti śrīgaṇeśāya namaḥ

gataśrī[ḥ] gani(!)kāṃ dveṣṭi, gatāyūś ca cikitsakān ||

gataśrīśca gatāyūś ca brāhmaṇān dveṣṭibhārata || 1 ||

There are two exposures of fols. 12v–13r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīgaṇapataye namaḥ ||     ||

karmmaṇā manasā vācā prapaṃno smi vinayakaṃ ||     ||

te taraṃti mahāghoraṃ saṃsāra⟨ṃ⟩ kāmavarjitaṃ<ref name="ftn1">probably for kāmavarjitāḥ</ref> || 1 ||     ||

brahmovāca ||     ||

bhagavan śrotum icchāmi vistareṇa yathākathaṃ ||

stavarājasya ma(!)hātmyaṃ svarūpaṃ ca viśekha(!)taḥ ||     || (fol. 1v1–5)

End

vināyakasya māhātmyaṃ pratiṣṭhārccanayor vidhiṃ || 131 ||

praśaṃsāṃ brahmagāyatryāḥ kalpan tasyāstu śobhanaṃ ||

stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ || 132 ||

vaktum arhasi tad brahma ⟨(bha⟩) kiṃ bhūyaḥ śrotum icchasi || 133 || (fol. 24v5–25r3)

Colophon

iti śrībhaviṣyapurāṇe catu[r]thākalpe ṣaṣṭhaśa<ref name="ftn2">probably for ṣaṣṭhyāṃśe</ref> aṣṭādaśo dhyāye śrīgaṇeśastavarājaḥ samāptaḥ ||  ||

ślokasaṃkhyā(ṅka) || 233 || ❁ || saṃvat 1964 || roja 5 || (fol. 25r3–6)

Microfilm Details

Reel No. A 475/5

Date of Filming 05-01-1973

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-06-2009

Bibliography


<references/>